संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


युङ्ग् - युगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

युङ्गिष्यथ
मध्यम पुरुषः बहुवचनम्
युङ्गिष्यथः
मध्यम पुरुषः द्विवचनम्
युङ्गिष्यामि
उत्तम पुरुषः एकवचनम्
युङ्गिष्यामः
उत्तम पुरुषः बहुवचनम्
युङ्गिष्यतः
प्रथम पुरुषः द्विवचनम्