संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अयायतिष्यध्वम् - यत् + यङ्लुक् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अयायतिष्येताम् - यत् + यङ्लुक् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अयायतिष्यध्वम् - यत् + यङ्लुक् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अयायतिष्यन्त - यत् + यङ्लुक् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अयायतिष्यथाः - यत् + यङ्लुक् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्