संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अम्रक्ष्यत - म्रक्ष् - म्रक्षँ म्लेच्छने चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अम्रक्ष्येथाम् - म्रक्ष् - म्रक्षँ म्लेच्छने चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
अम्रक्ष्यत - म्रक्ष् - म्रक्षँ म्लेच्छने चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अम्रक्ष्यथाः - म्रक्ष् - म्रक्षँ म्लेच्छने चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
अम्रक्ष्यथाः - म्रक्ष् - म्रक्षँ म्लेच्छने चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने