संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मृष् - मृषँ तितिक्षायाम् चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अमृष्येथाम्
मध्यम पुरुषः द्विवचनम्
अमृष्यावहि
उत्तम पुरुषः द्विवचनम्
अमृष्यन्त
प्रथम पुरुषः बहुवचनम्
अमृष्ये
उत्तम पुरुषः एकवचनम्
अमृष्येताम्
प्रथम पुरुषः द्विवचनम्