संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमृक्षथाः - मृश् - मृशँ आमर्शणे तुदादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अमृक्षावहि - मृश् - मृशँ आमर्शणे तुदादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
अमृक्षध्वम् - मृश् - मृशँ आमर्शणे तुदादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अमृक्षन्त - मृश् - मृशँ आमर्शणे तुदादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अमृक्षथाः - मृश् - मृशँ आमर्शणे तुदादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने