संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुण्डामि - मुण्ड् - मुडिँ खण्डने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
मुण्डामः - मुण्ड् - मुडिँ खण्डने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मुण्डथः - मुण्ड् - मुडिँ खण्डने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
मुण्डावः - मुण्ड् - मुडिँ खण्डने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
मुण्डति - मुण्ड् - मुडिँ खण्डने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै