संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मुञ्च् - मुचिँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

मुञ्चतः
प्रथम पुरुषः द्विवचनम्
मुञ्चथ
मध्यम पुरुषः बहुवचनम्
मुञ्चति
प्रथम पुरुषः एकवचनम्
मुञ्चावः
उत्तम पुरुषः द्विवचनम्
मुञ्चसि
मध्यम पुरुषः एकवचनम्