संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुमोच - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
मुमोच - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
मुमुचथुः - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
मुमुचुः - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मुमोच - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्