संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुङ्खिषीय - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
मुङ्खिषीष्ठाः - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
मुङ्खिषीरन् - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
मुङ्खिषीरन् - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
मुङ्खिषीयास्ताम् - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्