संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मस्क् - मस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

मस्क्येमहि
उत्तम पुरुषः बहुवचनम्
मस्क्येयाथाम्
मध्यम पुरुषः द्विवचनम्
मस्क्येरन्
प्रथम पुरुषः बहुवचनम्
मस्क्येथाः
मध्यम पुरुषः एकवचनम्
मस्क्येध्वम्
मध्यम पुरुषः बहुवचनम्