संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मनुतम् - मन् - मनुँ अवबोधने तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
मनुत - मन् - मनुँ अवबोधने तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मनुत - मन् - मनुँ अवबोधने तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
मनुताम् - मन् - मनुँ अवबोधने तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
मनवानि - मन् - मनुँ अवबोधने तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्