संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
मन् - मनुँ अवबोधने तनादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्
मनिषीष्ट - प्रथम पुरुषः एकवचनम्
True
मनिषीष्ठाः - मध्यम पुरुषः एकवचनम्
True
मनिषीरन् - प्रथम पुरुषः एकवचनम्
False
मनिषीयास्ताम् - उत्तम पुरुषः बहुवचनम्
False
मनिषीयास्थाम् - मध्यम पुरुषः द्विवचनम्
True