संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

मन्थ्यासम्
उत्तम पुरुषः एकवचनम्
मन्थ्याः
मध्यम पुरुषः एकवचनम्
मन्थ्यात्
प्रथम पुरुषः एकवचनम्
मन्थ्यास्तम्
मध्यम पुरुषः द्विवचनम्
मन्थ्यास्ताम्
प्रथम पुरुषः द्विवचनम्