संस्कृत क्रियापदानाम् अभ्यासाः - धातुरूपम् स्मरत
धातुरूपम् स्मरत
प्रयोगः
कर्तरि प्रयोगः
लकारः
लृट् लकारः
पदम्
परस्मै पदम्
पुरुषः
उत्तम पुरुषः
वचनम्
बहुवचनम्
धातुः
मन्थ् + सन् - मथिँ हिंसासङ्क्लेशनयो...
गणः
भ्वादिः
उत्तरम्
मिमन्थिषिष्यामः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम