संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमञ्चिष्टाम् - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अमञ्चीः - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अमञ्चिषम् - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अमञ्चिष्टाम् - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अमञ्चिषुः - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्