संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमञ्चिष्ये - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अमञ्चिष्येताम् - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अमञ्चिष्यावहि - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अमञ्चिष्यथाः - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अमञ्चिष्यध्वम् - मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्