संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अमञ्चिष्यामहि
उत्तम पुरुषः बहुवचनम्
अमञ्चिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अमञ्चिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अमञ्चिष्ये
उत्तम पुरुषः एकवचनम्
अमञ्चिष्यथाः
मध्यम पुरुषः एकवचनम्