संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमचम् - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अमचाव - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अमचत् - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अमचन् - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अमचताम् - मच् - मचँ कल्कने कथन इत्यन... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्