संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्घ्यास्तम् - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मङ्घ्यास्व - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मङ्घ्यासम् - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मङ्घ्यासुः - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
मङ्घ्यास्व - मङ्घ् - मघिँ मण्डने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्