संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्घै - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
मङ्घेताम् - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
मङ्घावहै - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
मङ्घध्वम् - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
मङ्घन्ताम् - मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्