संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'अमङ्घिष्यावहि ( मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च भ्वादिः )' कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - विधिलिङ् लकारे परिवर्तनं कुरुत ।