संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मङ्ख् - मखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

मङ्खिषीमहि
उत्तम पुरुषः बहुवचनम्
मङ्खिषीरन्
प्रथम पुरुषः बहुवचनम्
मङ्खिषीय
उत्तम पुरुषः एकवचनम्
मङ्खिषीध्वम्
मध्यम पुरुषः बहुवचनम्
मङ्खिषीवहि
उत्तम पुरुषः द्विवचनम्