संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मिमङ्खयिषावः - मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मिमङ्खयिषथः - मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मिमङ्खयिषसि - मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
मिमङ्खयिषावः - मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
मिमङ्खयिषावः - मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै