संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

मङ्केतम्
मध्यम पुरुषः द्विवचनम्
मङ्केम
उत्तम पुरुषः बहुवचनम्
मङ्केत्
प्रथम पुरुषः एकवचनम्
मङ्केव
उत्तम पुरुषः द्विवचनम्
मङ्केयुः
प्रथम पुरुषः बहुवचनम्