संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ममङ्के - मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ममङ्के - मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
ममङ्काथे - मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
ममङ्किवहे - मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
ममङ्किवहे - मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्