संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भ्रेजितास्थ - भ्रेज् - भ्रेजृँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
भ्रेजितास्मि - भ्रेज् - भ्रेजृँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
भ्रेजितास्वः - भ्रेज् - भ्रेजृँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
भ्रेजितास्वः - भ्रेज् - भ्रेजृँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
भ्रेजितास्थ - भ्रेज् - भ्रेजृँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै