संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


बृंह् - बृहिँ वृद्धौ बृहिँ वृह... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

बृंह्येध्वम्
मध्यम पुरुषः बहुवचनम्
बृंह्येयाथाम्
मध्यम पुरुषः द्विवचनम्
बृंह्येथाः
मध्यम पुरुषः एकवचनम्
बृंह्येय
उत्तम पुरुषः एकवचनम्
बृंह्येरन्
प्रथम पुरुषः बहुवचनम्