संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बुक्कितासे - बुक्क् - बुक्कँ भषणे भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
बुक्कितारः - बुक्क् - बुक्कँ भषणे भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
बुक्कितासे - बुक्क् - बुक्कँ भषणे भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
बुक्किताध्वे - बुक्क् - बुक्कँ भषणे भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
बुक्किताध्वे - बुक्क् - बुक्कँ भषणे भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्