संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
बद् + यङ् + णिच् + सन् + णिच् - बदँ स्थैर्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्
बाबद्ययिषयिष्यसि
मध्यम पुरुषः एकवचनम्
बाबद्ययिषयिष्यामः
उत्तम पुरुषः बहुवचनम्
बाबद्ययिषयिष्यावः
उत्तम पुरुषः द्विवचनम्
बाबद्ययिषयिष्यति
प्रथम पुरुषः एकवचनम्
बाबद्ययिषयिष्यन्ति
प्रथम पुरुषः बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम