संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बबंहिव - बंह् - बहिँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
बबंहुः - बंह् - बहिँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
बबंहथुः - बंह् - बहिँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
बबंह - बंह् - बहिँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
बबंहतुः - बंह् - बहिँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै