संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पफणिथ - फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
पफाण - फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
पफण - फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
पफणतुः - फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
पफणिथ - फण् - फणँ गतौ गतिदीप्त्योः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै