संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्लावयितास्मि - प्लु + णिच् - प्लुङ् गतौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
प्लावयितास्मि - प्लु + णिच् - प्लुङ् गतौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
प्लावयितासि - प्लु + णिच् - प्लुङ् गतौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
प्लावयितारौ - प्लु + णिच् - प्लुङ् गतौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
प्लावयितासि - प्लु + णिच् - प्लुङ् गतौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै