संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

प्राश्विन्दिष्यामहि
उत्तम पुरुषः बहुवचनम्
प्राश्विन्दिष्यथाः
मध्यम पुरुषः एकवचनम्
प्राश्विन्दिष्यावहि
उत्तम पुरुषः द्विवचनम्
प्राश्विन्दिष्ये
उत्तम पुरुषः एकवचनम्
प्राश्विन्दिष्यन्त
प्रथम पुरुषः बहुवचनम्