संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

प्रशश्लङ्कतुः
प्रथम पुरुषः द्विवचनम्
प्रशश्लङ्क
मध्यम पुरुषः बहुवचनम्
प्रशश्लङ्किम
उत्तम पुरुषः बहुवचनम्
प्रशश्लङ्किथ
मध्यम पुरुषः एकवचनम्
प्रशश्लङ्कथुः
मध्यम पुरुषः द्विवचनम्