संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

प्रचुश्चुततुः
प्रथम पुरुषः द्विवचनम्
प्रचुश्चुतुः
प्रथम पुरुषः बहुवचनम्
प्रचुश्चुत
मध्यम पुरुषः बहुवचनम्
प्रचुश्चुतिम
उत्तम पुरुषः बहुवचनम्
प्रचुश्चोत
प्रथम पुरुषः एकवचनम्