संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

प्रलिङ्खति
प्रथम पुरुषः एकवचनम्
प्रलिङ्खथ
मध्यम पुरुषः बहुवचनम्
प्रलिङ्खावः
उत्तम पुरुषः द्विवचनम्
प्रलिङ्खसि
मध्यम पुरुषः एकवचनम्
प्रलिङ्खथः
मध्यम पुरुषः द्विवचनम्