संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रामोदिष्यथाः - प्र + मुद् - मुदँ हर्षे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
प्रामोदिष्येताम् - प्र + मुद् - मुदँ हर्षे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
प्रामोदिष्यावहि - प्र + मुद् - मुदँ हर्षे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
प्रामोदिष्येताम् - प्र + मुद् - मुदँ हर्षे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
प्रामोदिष्ये - प्र + मुद् - मुदँ हर्षे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्