संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रनाथितास्मि - प्र + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
प्रनाथितास्मि - प्र + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
प्रनाथितास्थ - प्र + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
प्रनाथितास्मः - प्र + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
प्रनाथितारः - प्र + नाथ् - नाथृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्