संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

प्रातङ्क्यध्वम्
मध्यम पुरुषः बहुवचनम्
प्रातङ्क्यावहि
उत्तम पुरुषः द्विवचनम्
प्रातङ्क्यत
प्रथम पुरुषः एकवचनम्
प्रातङ्क्यथाः
मध्यम पुरुषः एकवचनम्
प्रातङ्क्ये
उत्तम पुरुषः एकवचनम्