संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

प्रक्लिन्दिषीय
उत्तम पुरुषः एकवचनम्
प्रक्लिन्दिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
प्रक्लिन्दिषीमहि
उत्तम पुरुषः बहुवचनम्
प्रक्लिन्दिषीष्ट
प्रथम पुरुषः एकवचनम्
प्रक्लिन्दिषीष्ठाः
मध्यम पुरुषः एकवचनम्