संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्र + कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

प्रकन्दतम्
मध्यम पुरुषः द्विवचनम्
प्रकन्दत
मध्यम पुरुषः बहुवचनम्
प्रकन्दाम
उत्तम पुरुषः बहुवचनम्
प्रकन्दन्तु
प्रथम पुरुषः बहुवचनम्
प्रकन्दताद्
मध्यम पुरुषः एकवचनम्