संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रत्यस्पन्द्ये - प्रति + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
प्रत्यस्पन्द्यामहि - प्रति + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
प्रत्यस्पन्द्ये - प्रति + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
प्रत्यस्पन्द्यत - प्रति + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
प्रत्यस्पन्द्यामहि - प्रति + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्