संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रतिसमयत्यत - प्रति + सम् + यत् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
प्रतिसमयत्यध्वम् - प्रति + सम् + यत् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
प्रतिसमयत्ये - प्रति + सम् + यत् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
प्रतिसमयत्यध्वम् - प्रति + सम् + यत् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
प्रतिसमयत्यथाः - प्रति + सम् + यत् - यतीँ प्रयत्ने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने