संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


प्रति + श्वच् - श्वचँ गतौ भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

प्रतिशश्वचतुः
प्रथम पुरुषः द्विवचनम्
प्रतिशश्वचिव
उत्तम पुरुषः द्विवचनम्
प्रतिशश्वचिम
उत्तम पुरुषः बहुवचनम्
प्रतिशश्वाच
प्रथम पुरुषः एकवचनम्
प्रतिशश्वचिथ
मध्यम पुरुषः एकवचनम्