संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रत्यश्लङ्गिष्ये - प्रति + श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
प्रत्यश्लङ्गिष्यन्त - प्रति + श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
प्रत्यश्लङ्गिष्ये - प्रति + श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
प्रत्यश्लङ्गिष्यथाः - प्रति + श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
प्रत्यश्लङ्गिष्यन्त - प्रति + श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने