संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रतिरेद - प्रति + रद् - रदँ विलेखने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
प्रतिरेदिथ - प्रति + रद् - रदँ विलेखने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
प्रतिरेदतुः - प्रति + रद् - रदँ विलेखने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
प्रतिरेदुः - प्रति + रद् - रदँ विलेखने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
प्रतिरराद - प्रति + रद् - रदँ विलेखने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्