संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


पूष् - पूषँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

पूषितारः
प्रथम पुरुषः बहुवचनम्
पूषितास्थ
मध्यम पुरुषः बहुवचनम्
पूषितारौ
प्रथम पुरुषः द्विवचनम्
पूषितासि
मध्यम पुरुषः एकवचनम्
पूषितास्वः
उत्तम पुरुषः द्विवचनम्