संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपर्दिष्यथाः - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अपर्दिष्यत - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अपर्दिष्येताम् - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अपर्दिष्येताम् - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अपर्दिष्यामहि - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्