संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


परि + शुक् - शुकँ गतौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

पर्यशुक्येथाम्
मध्यम पुरुषः द्विवचनम्
पर्यशुक्यध्वम्
मध्यम पुरुषः बहुवचनम्
पर्यशुक्यत
प्रथम पुरुषः एकवचनम्
पर्यशुक्यथाः
मध्यम पुरुषः एकवचनम्
पर्यशुक्यामहि
उत्तम पुरुषः बहुवचनम्