संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परिरेखिष्यथ - परि + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
परिरेखिष्यामि - परि + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
परिरेखिष्यतः - परि + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
परिरेखिष्यन्ति - परि + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
परिरेखिष्यति - परि + रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्