संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परितीकिषीय - परि + तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
परितीकिषीमहि - परि + तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
परितीकिषीवहि - परि + तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
परितीकिषीष्ठाः - परि + तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
परितीकिषीरन् - परि + तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्